Bihar Board Class 9Th Sanskrit chapter 12 वीर कुँवर सिंहः Solutions | Bseb class 9Th Chapter 12 वीर कुँवर सिंहः Notes

Bihar Board Class 9Th Sanskrit chapter 12 वीर कुँवर सिंहः Solutions | Bseb class 9Th Chapter 12 वीर कुँवर सिंहः Notes

1. अधोलिखितानां प्रश्नानामुत्तरं वदत— 
प्रश्न- भारतीय स्वतंत्रतान्दोलनस्य अनुपमः सेनानी कः आसीत् ?
उत्तर— वीर कुँवर सिंह : I
प्रश्न- कुँवरसिंहस्य जन्म कस्मिन् ग्रामे अभवत् ?
उत्तर— जगदीशपुरग्रामे ।
प्रश्न- कुँवर सिंहस्य पिता कः आसीत् ?
उत्तर— साहेबजवदा सिंहः
प्रश्न- कुँवरसिंहः कस्मिन् कुशलः ? 
उत्तर— आखेटे ।
प्रश्न- कुँवरसिंहः कस्याः भक्तः आसीत् ? 
उत्तर— देव्याः ।
2. उत्तरं वदत— 
प्रश्न- कस्य कन्यया कुँवरसिंहस्य विवाहः अभवत् ? 
उत्तर— फतेहनारायण सिंहः I
प्रश्न- कुत्र कुँवरसिंहेन सर्वेषां प्रतिनिधित्वम् नियोजितम् ? 
उत्तर— न्यायव्यवस्थायां ।
प्रश्न- आंग्लविद्रोहस्य का प्रज्वलिता ? 
उत्तर— ज्वालाः ।
प्रश्न- कुँवरसिंहस्य सक्रिया भूमिका कुत्र बभूव ? 
उत्तर— आन्दोलनेषु ।
प्रश्न- केषां दमनचक्रेण वीरपुत्राः निगृहीताः । 
उत्तर— आंग्लानां ।
प्रश्न- अधोलिखितानां पदानां पत्ययं वदत— 
(क) ताडयितुम् ………..
(ख) अभियानम् ……….
(ग) खण्डयित्वा…………
(घ) विकृतः …………
(ङ) पराजितवान् ……………
उत्तर— (क) तुमुन्  (ख) ल्युट्  (ग) क्त्वा  (घ) क्ते  (ङ) क्तवतु।
प्रश्न- अधोलिखितानां पदानाम् प्रकृतिं प्रत्ययं च लिखत–
(क) धैर्यम्……….
(ख) पराजितवान् ………
(ग) तारुण्यम् ………….
(घ) निग्रहीतुम् ………..
(ङ) शौर्यम्………..
उत्तर—  (क) धीर + ष्यञ्  (ख) पराजि + क्तवतु (ग ) तरुण + ण्यञ्  (घ) नि + ग्रह + तुमुन्   (ङ) शूर + ष्यञ्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *