Bihar Board Class 9Th Sanskrit chapter 13 किशोराणां मनोविज्ञानम् Solutions | Bseb class 9Th Chapter 13 किशोराणां मनोविज्ञानम् Notes

Bihar Board Class 9Th Sanskrit chapter 13 किशोराणां मनोविज्ञानम् Solutions | Bseb class 9Th Chapter 13 किशोराणां मनोविज्ञानम् Notes

प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तरं वदत—
प्रश्न- प्रकृते: नियमः कः ? 
उत्तर— परिवर्तनम् I
प्रश्न- जीवने सदा किं न तिष्ठति ? 
उत्तर— एकरूपता I
प्रश्न- अन्तराले इति पदस्य कः अर्थ ? 
उत्तर— बीच में I
प्रश्न- मानसे स्वच्छन्दता कदा पदं धारयति ? 
उत्तर—  युवास्थायाम्
प्रश्न- कः कालः श्रेष्ठः भवति ?
उत्तर— वर्तमानकालः ।
प्रश्न- उदाहरणमनुसृत्य पञ्च पदानि वदत— 
(क) पठ …………..
(ख) श्रु ……………
(ग) स्मृ ……………
(घ) पच् …………..
(ङ) दृश् …………..
उत्तर— (क) पठ् + अनीयर् = पठनीयम्
(ख) श्रु + अनीयर् = श्रवणीयम्
(ग) स्मृ + अनीयर् = स्मरणीयम्
(घ) पच् + अनीयर् = पचनीयम्
(ङ) दृश् + अनीयर् = दर्शनीयम्
प्रश्न- अधोलिखिताम् एकपदेन उत्तर लिखत—
(क) जीवने प्रकृते: नियमः कः ?
(ख) स्वच्छन्दता कुत्र पदं धारयति ?
(ग) किशोरेषु कस्य परिशोधनम् आवश्यकम् भवति ?
(घ) दूरतः अपि दृश्यमानं लक्ष्यं कैः लभ्यते ?
(ङ) श्रेष्ठः कालः कः अस्ति?
उत्तर—  (क) परिवर्त्तनम् (ख) मानसे (ग ) दिवास्वप्नस्य  (घ) शालिनि: (ङ) वर्तमानः
प्रश्न- अधोलिखितश्लोकांशस्य भावार्थ लिखत—
प्रश्न- दैव निहत्य कुरु पौरुषमात्मशक्त्या यले कृते यदि न सिध्यति कोऽत्र दोषः । 
उत्तर—  आत्मशक्ति के द्वारा भाग्य को छोड़कर परिश्रम करना चाहिए । प्रयत्न करने पर भी यदि फल की प्राप्ती नहीं होती हो तो देखना चाहिए की यहाँ प्रयत्नों में क्या और कौन-सा दोष हुआ है।

हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *