Bihar Board Class 9Th Sanskrit chapter 5 संस्कृतस्य महिमा Solutions | Bseb class 9Th Chapter 5 संस्कृतस्य महिमा Notes

Bihar Board Class 9Th Sanskrit chapter 5 संस्कृतस्य महिमा Solutions | Bseb class 9Th Chapter 5 संस्कृतस्य महिमा Notes

प्रश्न- एक पदेन उत्तरं वदत— 
(क) संस्कृतं विना का नास्ति ?
(ख) कस्य अध्ययनम् आवश्यकम् ?
(ग) संस्कृते के सन्ति ?
(घ) संस्कृतं प्रति जनाः किं कथयन्ति ?
(ङ) कस्यां भाषायां वेदाः उपलभ्यन्ते ?
(च) पाणिनि: कस्मिन् शास्त्रे निपुणः ?
उत्तर—  (क)संस्कृतिः, (ख) संस्कृतस्य, (ग) आचाराः विचाराः भावनाश्च, (घ) मातृभाषा, (ङ) संस्कृतभाषायाम्,
(च) व्याकरणशास्त्रे ।
प्रश्न- एक वाक्येन उत्तर दत्त— 
उदाहरणम् — किम् अध्ययनं आवश्यकम् ? संस्कृताध्ययनम् आवश्यकम् ।
(क) कस्यां भाषायां शब्द निर्माण-पद्धतिरस्ति ?
(ख) कस्या भाषायाः व्याकरणम् अपूर्वम् ?
(ग) संगीतरत्नाकर कस्मिन् शास्त्रे ग्रन्थः ?
(घ) धातवः कतिधा सन्ति ?
(ङ) आर्यभटः कस्य शास्त्रस्य ग्रन्थकार: ?
उत्तर— (क) संस्कृतभाषायां शब्दनिर्माण पद्धतिः अस्ति ।
(ख) संस्कृत भाषायां: व्याकरणम् अपूर्वम् ।
(ग) संगीत रत्नांकार: संगीतशास्त्रे ग्रन्थः ।
(घ) धावतः त्रिधा सन्ति ।
(ङ) आर्यभट्ट: गणिता शास्त्रस्य ग्रंथकारः ।
प्रश्न- अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्नान् रचयत— 
(क) संस्कृतं विना न संस्कृतिः ।
(ख) संस्कृते एव आचारादयः ।
(ग) भारतीया: भाषा अस्याः ऋणं धारयन्ति ।
(घ) दश उपनिषदः सन्ति ।
(ङ) पाणिनि: वैयाकरणः अस्ति ।
उत्तर—  (क) किम् बिना न संस्कृतिः ?
(ख) कस्मिन् एव आचारदाय: ?
(ग) भारतीया: भाषा अस्याः किम् धारयति ?
(घ) कति उपनिषदः सन्ति ?
(ङ) पाणिनी कः अस्ति ?
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *