Bihar Board Class 9Th Sanskrit chapter 7 ज्ञानं भारः क्रियां विना Solutions | Bseb class 9Th Chapter 7 ज्ञानं भारः क्रियां विना Notes

Bihar Board Class 9Th Sanskrit chapter 7 ज्ञानं भारः क्रियां विना Solutions | Bseb class 9Th Chapter 7 ज्ञानं भारः क्रियां विना Notes

प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तम् एकपदेन वदत—
(क) तेषां त्रयः केन व्यापादिताः ?
(ख) तेषां त्रयः शास्त्रपारंगताः किन्तु कीदृशाः आसन् ?
(ग) प्रथमः युवकः किम् अकरोत् ?
(घ) चर्ममांसरुधिरं केन संयोजितम् ?
(ङ) चतुर्थ: वृक्षादवतीर्थ कुत्र गतः ?
उत्तर— (क) सिंहेन (ख) बुद्धिहीना: (ग) अस्थि संचयं (घ)द्वितीयेन (ङ) गृहं
प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तरम् एकवाक्येन वदत–
(क) अयं निजः परः वा इति कस्य गणना भवति ?
(ख) विद्याया: का उत्तमा ?
(ग) त्रयोऽपि केन व्यापादिता: ?
(घ) मार्गाश्रितैः वैः अटव्यां कानि दृष्टानि ?
(ङ) किं सिंह: वन्यपशुः अस्ति?
उत्तर—  (क) अयं निजः परः वा इति लघुचेतसाम् गणना भवति।
(ख) विद्याया: बुद्धिः उत्तमा ।
(ग) त्रयोऽपि सिंहेन व्यापादिताः ।
(घ) मार्गाश्रितैः तैः अटव्यां अस्थिीनि दृष्टानि ।
(ङ) आम् । सिंह वन्य पशुः अस्ति।
प्रश्न- सन्धिविच्छेद कुरुत— 
एकस्तु, मित्रमनितम् पार्वयोति माश्रितः तदश्च यकवलम्
उत्तर— एकस्तु  — एक: + तु
मित्रैर्मन्त्रितम् — मित्रै  + मन्त्रितम्
भविष्यतीति — भविष्यति + इति
मार्गाश्रितैः — मार्ग + आश्रितै :
ततश्च — ततः + च
यावज्जीवनम — यावत् + जीवनम्
प्रश्न- समासविग्रहं कुरुत— 
बुद्धिहीनाः, देशान्तरम्, अर्थोपार्जाना, उदाचरितः, अस्थिसञ्चयः, सजीव:
उत्तर— बुद्धिहीना: —  बुद्ध्या हीना: (तृतीया तत्पुरुष)
देशान्तरम् — अन्य: देश: (कर्मधारय)
अर्थोपार्जाना — अर्थस्य उपार्जना (षष्ठी तत्पुरुष)
उदाचरित: — उदारः चरितः यस्य सः उदार चरितः (बहुव्रीहि)
अस्थिसञ्चयः — अस्थीनां संचयः (षष्ठी तत्पुरुष)
संजीव: — जीवनेन सह वर्तमान (सहार्थ बहुव्रीहि )
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *