Bihar Board Class 9Th Sanskrit chapter 1 ईशस्तुतिः Solutions | Bseb class 9Th Chapter 1 ईशस्तुतिः Notes

Bihar Board Class 9Th Sanskrit chapter 1 ईशस्तुतिः Solutions | Bseb class 9Th Chapter 1 ईशस्तुतिः Notes

प्रश्न- एकपदेन उत्तरं वदत—
(क) ईश्वरात् का निवर्तन्ते ?
(ख) केन सह ताः निवर्तन्ते ?
(ग) ब्रह्माण: किं स्वरूपम् ?
(घ) कः न बिभेति ?
(ङ) तमसः कुत्र गन्तुमिच्छति ?.
उत्तर— (क) वाचः     (ख) मनसा     (ग) आनन्दम्    (घ) विद्वान्    (ङ) ज्योति
प्रश्न- एतानि पद्यानि एकपदेन मौखिकरूपेण पूरयत—
(क) यतो वाचा…….. I
(ख) आनन्दं ब्रह्मणो …….. I
(ग) सर्वभूतेषु ……… I
(घ) केवलो……. I
(ङ) त्वमस्य विश्वस्य पर …….. I
उत्तर—  (क) निवर्तन्ते,    (ख) विद्वान्,      (ग) गूढः,    (घ) निगुर्णश्च      (ङ) निधानम् ।
प्रश्न- एतेषां पढ़ानाम् अर्थ वदत—
विद्वान, गूढः, बिभेति, कुतश्चन, ततम् ।
उत्तर—  विद्वान — ज्ञानी,        गूढ: — छुपा हुआ,
बिभेति — डरता है   कुतश्चन — किसी से भी,
ततम् — व्याप्त
प्रश्न- सन्धिविच्छेदं कुरुत।
(क) कुतश्चन   (ख) ज्योतिर्गमय   (ग) वेत्तासि
(घ) नमोऽस्तु   (ङ) ततोऽसि
उत्तर— (क) कुतः + चन (ख) ज्योतिः + गमय   (ग) वेता + असि
(घ) नमः + अस्तु   (ङ) ततः + असि
प्रश्न- प्रकृति -प्रत्यय-विच्छेदं कुरुत— 
(क) अप्राप्य (ख) विद्वान् (ग) गूढ़: (घ) ततम् (ङ) वेद्यम्
उत्तर— (क) अप्राप्य — नञ् + प्र + आप् + ल्यप्
(ख) विद्वान् — विद् + शतृ
(ग) गूढ: — गुह् + क्त
(घ) ततम् — तत् + क्त
(ङ) वेद्यम् — विद् + ण्यत्
प्रश्न- समोसविग्रहं कुरुत— 
(क) सर्वभूतेषु (ख) कर्माध्यक्षः (ग) अनन्तरूपः (घ) सर्वभूताधिवासः (ङ) अमितविक्रमः
उत्तर—  (क) सर्वभूतेषु — सर्वाणि भूतानि तेषु (कर्मधारय समासः)
(ख) कर्माध्यक्षः —  कर्मणाम् अध्यक्षः (पष्ठी तत्पुरुष)
(ग) अनन्तरूपः — न अन्तरूपः (नञ समास)
(घ) सर्वभूताधिवास: — सर्वभूतानाम् अधिवासः (षष्ठी तत्पुरुष)
(ङ) अमितविक्रमः — अमितः विक्रमः (कर्मधारय समास)

हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *