Bihar Board Class 9Th Sanskrit chapter 10 ईद- महोत्सवः Solutions | Bseb class 9Th Chapter 10 ईद- महोत्सवः Notes

Bihar Board Class 9Th Sanskrit chapter 10 ईद- महोत्सवः Solutions | Bseb class 9Th Chapter 10 ईद- महोत्सवः Notes

प्रश्न- अधोलिखितप्रश्नानाम् उत्तराणि एकवाक्येन संस्कृतभाषया वदत— 
(क) हिन्दुनाम् मुख्योत्सवाः के के सन्ति ?
(ख) महम्मदीयानां सर्वोत्तमः उत्सवः कः मन्यते ?
(ग) ईदपर्व कीदृशम् पर्व अस्ति ?
(घ) ईदपर्वणि महम्मदीयाः किम् विलोक्य ‘रोजां’ प्रारभन्ते ?
(ङ) ‘ईदगाह’ कः कथ्यते ?
उत्तर— (क) हिन्दुनाम् मुख्योत्सवः दीपावली, रक्षाबनधन, दुर्गापूजा, सन्ति ।
(ख) महम्मदीयानां सर्वोत्तम उत्सवः ईद कथ्यते ।
(ग) ईदपर्वम् तपस्यायाः उपासनायाः च पर्वः अस्ति ।
(घ) ईदपर्वणि महम्मदीयाः चन्द्रमसं विलोक्य ‘रोजा’ प्रारम्भन्ते ।
(ङ) ईदगाह: नमाज स्थानं कथ्यते ।
प्रश्न- सन्धिविच्छेदं कुरुत— 
(i) देशोऽयम्     (ii) देशेऽस्मिन्     (iii) मुख्योत्सवाः
(iv) तसवोऽयम् (v) अम्याकर्षकम् (vi) मासावसाने
उत्तर—  (i) देशोऽयम् = देश: + अयम्
(ii) देशेऽस्मिन् = देशे अस्मिन्
(iii) मुख्योत्सवाः = मुख्य + उत्सवाः
(iv) उत्सवोऽयम् = उत्सवः + अयम्
(v) अम्याकर्षकम् = अभि + आकर्षकम्
(vi) मासावसाने = मास + अवसाने
प्रश्न- रेखांकितपदेषु विभक्तिकारणं लिखत— 
(क) अत्याकर्षकम् इदम् पर्व अस्ति ।
(ख) महम्मदीया चन्द्रमसं विलोक्य ‘रोजा’ इति रमजानमासे प्रारभन्ते ।
(ग) मासमेकं यावत् इदम् पर्वं भवति ।
(घ) चिकित्साशास्त्रदृष्ट्या मनसः वचसः कर्मणश्च शुद्धयर्थम् पर्व मन्यते ।
उत्तर— (क) अत्याकर्षणम् – प्रथमा (ख) चन्द्रमसं – द्वितीया (ग) मासमेक – द्वितीया (घ) चिकित्साशास्त्रदृष्ट्या –  तृतीया
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *