Bihar Board Class 9Th Sanskrit chapter 15 विश्ववन्दिता वैशाली Solutions | Bseb class 9Th Chapter 15 विश्ववन्दिता वैशाली Notes

Bihar Board Class 9Th Sanskrit chapter 15 विश्ववन्दिता वैशाली Solutions | Bseb class 9Th Chapter 15 विश्ववन्दिता वैशाली Notes

प्रश्न- संस्कृतभाषया एक पदेन उत्तराणि लिखत—
(क) का विश्ववन्दिता अस्ति ?
(ख) काभ्याम् वैशाली विलोकिता ?
(ग) कस्य जननी प्रशस्यते ?
(घ) के सन्देशाः ?
(ङ) केन स्तूपः निर्मित: ?
उत्तर— (क) वैशाली   (ख) रामलक्ष्मणाभ्याम्  (ग) जिनेनदस्य (घ) बुद्धकूता: (ङ) अंशोकेन
प्रश्न- संस्कृतभाषया एकपदेन उत्तराणि लिखत—
(क) का मोक्षदा ?
(ख) गङ्गा कस्मिन् भागे प्रवहति ?
(ग) कस्याम् बुद्धकृता उपदेशा: ?
(घ) प्रजापालने के विख्याताः ?
(ङ) गणतन्त्रं केषां कृते शासनं भवति ?
उत्तर—  (क) वैशाली  (ख) दक्षिणभागे  (ग) यस्याम्   (घ) सुधियः  (ङ) जनानाम्
प्रश्न- ‘समुचितपदैः रिक्तस्थानानि पूरयत—
(क) शासनविधौ …………… तन्त्रम् ।
(ख) यत्र ……………. वरं जनेभ्यः ।
(ग) ………….. ते विख्याता ।
(घ) जनैः शासनम् प्रियम्.………… I
(ङ) आम्रपालिका कलासाधिका ……….. वैशाली ।
उत्तर—  (क) प्रकृष्टम्  (ख) जनानाम्  (ग) प्रजापालने   (घ) समेभ्यः   (ङ) विश्ववन्दिता
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *