Bihar Board Class 9Th Sanskrit chapter 4 चत्वारो वेदाः Solutions | Bseb class 9Th Chapter 4 चत्वारो वेदाः Notes

Bihar Board Class 9Th Sanskrit chapter 4 चत्वारो वेदाः Solutions | Bseb class 9Th Chapter 4 चत्वारो वेदाः Notes

प्रश्न- उत्तराणि वदत—
(क) अस्माकं प्राचीना संस्कृतिः कुत्र सुरक्षिता अस्ति ?
(ख) वेदाः कति सन्ति ?
(ग) ऋग्वेदः कीदृशान् मन्त्रान् धारयति ?
(घ) ऋग्वेदे कति सूक्तानि सन्ति ?
(ङ) यजुर्वेदे कति अध्यायाः सन्ति ?
उत्तर— (क) अस्माकं प्राचीना संस्कृति वेदेषु सुरक्षिता अस्ति ।
(ख) वेदाः चत्वारः सन्ति ।
(ग) ऋग्वेदः प्राचीनतमान् मन्त्रान् धारयति ।
(घ) ऋग्वेदे 1028 सूक्तानि सन्ति ।
(ङ) यजुर्वेदे चत्वारिंशद् अध्यायाः सन्ति ।
प्रश्न- वेदाङ्गानां नामानि वदत। 
उत्तर—  वेदाङ्गानां नामानि सन्ति – शिक्षा, कल्पः, व्याकरणः, विनरुक्त, छन्दः, ज्योतिषं च ।
प्रश्न- संस्कृतेऽनुवादं कुरुत— 
(क) वेद चार हैं ।
(ख) वेद संसार का सबसे प्राचीन साहित्य है ।
(ग) हमारी प्राचीन संस्कृति वेदों में निहित है ।
(घ) अथर्ववेद में लौकिक विषय आये हैं
(ङ) हमें वेद पढ़ना चाहिए ।
उत्तर— (क) वेदाः चत्वारः सन्ति ।
(ख) वेदाः संसारस्य प्रचीनतमाः साहित्याः सन्ति ।
(ग) अस्माकं प्राचीना संस्कृति वेदेषु निहिता सन्ति ।
(घ) अथर्ववेदे लौकिकं विषयं धारयति ।
(ङ) वयम् वेदं पठेम् ।
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *