Bihar Board Class 9Th Sanskrit chapter 6 संस्कृतसाहित्ये पर्यावरणम् Solutions | Bseb class 9Th Chapter 6 संस्कृतसाहित्ये पर्यावरणम् Notes

Bihar Board Class 9Th Sanskrit chapter 6 संस्कृतसाहित्ये पर्यावरणम् Solutions | Bseb class 9Th Chapter 6 संस्कृतसाहित्ये पर्यावरणम् Notes

प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तराणि वदत—
(क) प्रकृतेः उपकरणानि कथं प्रकल्पितानि ?
(ख) प्रकृतिवर्णनंं कुत्र आवश्यकम् ?
(ग) वाल्मीकिः कं सरोवरं वर्णयति ?
(घ) ज्येष्ठमासस्य मध्याह्न: केन वर्णितः ?
(ङ) जलाशयेषु कमलानां वर्णनं कः करोति ?
उत्तर—  (क) प्रकृतेः उपकरणानि देवरूपाणि प्रकल्पितानि ।
(ख) प्रकृतिवर्णनम् संस्कृत काव्येषु आवश्यकम् ।
(ग) वाल्मीकि: सरोवर श्रेष्ठां पम्पां वर्णयति ।
(घ) ज्येष्ठमासस्य मध्याह्नः वाणेन वर्णितः ।
(ङ) जलाशयेषु कमलानां वर्णनं भट्टिः करोति ।
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *