Bihar Board Class 9Th Sanskrit chapter 8 नीतिपद्यानि Solutions | Bseb class 9Th Chapter 8 नीतिपद्यानि Notes

Bihar Board Class 9Th Sanskrit chapter 8 नीतिपद्यानि Solutions | Bseb class 9Th Chapter 8 नीतिपद्यानि Notes

प्रश्न- संस्कृतभाषया उत्तराणि वदत—
(क) मनुष्यरूपेण के मृगाश्चरन्ति ?
(ख) के भुवि भारभूताः सन्ति ?
(ग) विघ्नविहताः प्रारभ्य के विरमन्ति ?
(घ) न्यायात् पथ: केन प्रविचलन्ति ?
(ङ) महात्मनाम् विपदि किम् लक्षणम् भवति ?
उत्तर— (क) येषां न विद्या, न तपः, न दानं, न शीलं, न गुजः, न धर्म: च भवन्ति ते मनुष्य रूपेण मृगाः आचरन्ति ।
(ख) विद्या, तपः, दानं, शीलं, गुणः, धर्म हीनाः, च भूवि भारभूताः सन्ति।
(ग) विघ्नविहिताः प्रारभ्य मध्याः विरमन्ति ।
(घ) न्यायात् पथ: धीराः न प्रविचलन्ति ।
(ङ) महात्मनाम् विपदि धैर्यम् लक्षणम् भवति ।
प्रश्न- एकपदेन संस्कृतभाषया उत्तराणि लिखत— 
(क) कदा सिंहशिशुरपि निपतति ?
(ख) मर्त्यलोके भुवि – भारभूताः के सन्ति ?
(घ) चेतः कः प्रसादयति ?
(ङ) दिक्षु कीर्ति कः तनोति ?
उत्तर—  (क) मदमलिनकपोलमितिषु गंजेषु
(ख) येषां न विद्या, न तपः न शील, न गुण, न धर्मः न दान च भवन्ति ते मृत्युलोके भूमि भारमूताः सन्तिा ।
(घ) पुंसाम् सत्संगतिः
(ङ) पुसाम् सत्संगतिः
प्रश्न- उचितविभक्तिप्रयोग कृत्वा वाक्यानां पूर्तिः कुरुतः—
उदाहरणम्- बालके न अक्षरं लिखितम् । (सुन्दर) बालकेन सुन्दरम् अक्षरं लिखितम् ।
(क) ज्ञानलवंदुविंदग्धं …….ब्रह्मापि न रज्जयति। (नर)
(ख) विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः ………… न परित्यजन्ति। (उत्तमजन)
(ग) धीराः ………. पथः न प्रविचलन्ति । (न्याय)
(घ) सज्जनानाम् मैत्री दिनस्य ……… छाया इव भवति ।(परार्धभिन्न)
(ङ) उत्तमजना……… न परित्यजन्ति । ( प्रारब्धकार्य)
उत्तर—  (क) नरम् (ख) उत्तमजना: (ग) न्यायात्  (घ) परार्धभिन्नम् (ङ) प्रारभ्यकार्यम्
प्रश्न- एकं समुचितं पदं लिखत— 
(क) विघ्नेन विशेषेण हताः ये ते ………. I
(ख) नीतौ निपुणा ये ते ………. ।
(ग) सतां संगतिः …………. I
(घ) महान् आत्मा अस्ति यः ………… I
उत्तर—  (क) विघ्नहताः (ख) नीतिनिपुणा: (ग) सत्संगतिः  (घ) महात्मा।
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *