Bihar Board Class 9Th Sanskrit chapter 9 बिहारस्य सांस्कृतिक वैभवम् Solutions | Bseb class 9Th Chapter  9 बिहारस्य सांस्कृतिक वैभवम् Notes

Bihar Board Class 9Th Sanskrit chapter 9 बिहारस्य सांस्कृतिक वैभवम् Solutions | Bseb class 9Th Chapter  9 बिहारस्य सांस्कृतिक वैभवम् Notes

प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तराणि एकैनैव पदेन वदत—
(क) कलासु प्रमुखं किम् ?
(ख) ‘जट-जटिन’ इति लोकनृत्यम् कस्मिन् अञ्चले प्रसिद्धम् ?
(ग) नाट्यं कतमो वेदः कथ्यते ?
(घ) पद्मश्री जगदम्बा देवी कस्यां कलायां प्रसिद्धा ?
(ङ) मण्डपाभ्यन्तरे केषां मूर्तयः स्थाप्यन्ते ?
उत्तर— (क) संगीत  (ख) मिथिलायां  (ग) पंचम:  (घ) चित्रविद्यायां   (ङ) गजानाम् घोटकनाम् च
प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत— 
(क) संगीतं कलासु प्रमुखं कथम् ?
(ख) राज्यस्य अञ्चलेषु प्रसिद्धानां लोकनृत्यानां नामानि लिखत।
(ग) मिथिला चित्रकलाया: परिचयं दत्त ।
(घ) धार्मिकदृष्ट्या मूर्तिकलाया: किं महत्त्वम् ?
(ङ) बिहारस्य सांस्कृतिक महत्त्वं वर्णयत ।
उत्तर—  (क) संगीत कलासु प्रमुखम् यतः एतत एव देवाराधनस्य पुरुषार्थ-सम्प्राप्तेः प्रमुख साधनम्।
(ख) राज्यस्य अञ्चलेषु प्रसिद्धानां लोकनृत्यानां नामानि सन्ति-‘खेलडिन’ डोमकचादय:- नेटुआ-जोगीरा-चैता-गौंड इत्यादयः ।
(ग) मिथिला क्षेत्रे दूवपूजनावसरे संस्कारोत्सवेषु च स्त्रीभिः भूमौ ‘अल्पना’ भीत्तिचित्राणि च निर्मीयन्ते ।
(घ) धार्मिक दृष्ट्या मूर्तिकलायाः अति महत्त्वं अस्ति ।
(ङ) बिहारस्य सांस्कृतिक महत्त्वम् अति गौरवमयं अस्ति ।
प्रश्न- ‘क’ स्तम्भे प्रदत्तानां पदानां ‘ख’ स्तम्भे लिखितपदैः सह समुचितं मेलनं कुरुत—
       क                                 ख
1. झिझिया                       (a) गीतम्
2. अल्पना                        (b) नृत्यम्
3. क्रीडनकम्                   (c) चित्रकला
4. भिखारी ठाकुर:             (d) मूर्तिकला
5. समादाओन                  (e) नाट्यम्
उत्तर— 1. (b), 2. (c), 3. (d), 4. (e) 5. (a)
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *