Bihar Board Class 9Th Sanskrit chapter 11 ग्राम्यजीवनम् Solutions | Bseb class 9Th Chapter 11 ग्राम्यजीवनम् Notes

Bihar Board Class 9Th Sanskrit chapter 11 ग्राम्यजीवनम् Solutions | Bseb class 9Th Chapter 11 ग्राम्यजीवनम् Notes

प्रश्न- निम्नलिखितानां प्रश्नानामुत्तरं दत्त—
प्रश्न- अस्माकं देशे जनाः कुत्र वसन्ति ? 
उत्तर—  ग्रामे I
प्रश्न- भारते केषां अधिका अस्ति ? 
उत्तर— ग्रामीणाम् I
प्रश्न- प्राचीनकाले ग्राम्यजीवनं कीदृशम् आसीत् ? 
उत्तर— बहुसुखमयम् I
प्रश्न- विदेशेषु ग्रामेऽपि कीदृशी समृद्धिः आगता ?
उत्तर— वैज्ञानिकी I
प्रश्न- अद्य ग्रामे कस्य कल्पना नास्ति ?
उत्तर— स्वर्गस्य I
प्रश्न- अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया दत्त–
प्रश्न- भारतां केषाम् देशः अस्ति ?
उत्तर— भारतं ग्रामाणाम् देशः अस्ति ?
प्रश्न- देशे ग्रामोपेक्षया केषां संख्या क्रमशः वर्धते ? 
उत्तर— देशे ग्रामोपेक्षया नगराणाम् संख्या क्रमशः वर्धते ?
प्रश्न- मानवः कां कल्पयित्वा नगराणि निर्ममे ? 
उत्तर— मानवः स्वस्य भौतिकी सुखसमृद्धिं कल्पयित्वा नगराणि निर्ममे ।
प्रश्न- मानवेभ्यः केषां वस्तूनाम् आवश्यकता वर्तते ? 
उत्तर— मानवेभ्यः भोजनं वसनं आवासश्चेति तिस्रः आवश्यकता वर्तते ?
प्रश्न- अद्यत्वे ग्रामेषु कीदृशं संकटकारणं दृश्यते ?
उत्तर— अद्यत्वे ग्रामेषु समाजे च राजनीतिप्रसारेण दलप्रतिबद्धता, जातिवाद: भूमिविवाद: संकटकारणम् दृश्यते ।
प्रश्न- अधोलिखितानां पदानां प्रकृति-प्रत्ययविभागं लिखत—
संस्कृतिः, ग्राम्यम्, अवरुद्धम्, वैज्ञानिकः, कदा ।
उत्तर— संस्कृतिः — सम् + कृ + क्तिन्
ग्राम्यम् — गाम + यत्
अवरुद्धम् — अब + रुध् + क्त
वैज्ञानिक: — विज्ञान + ठक्
कदा — किम् + दा
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *