Bihar Board Class 9Th Sanskrit chapter 14 राष्ट्रबोध: Solutions | Bseb class 9Th Chapter 14 राष्ट्रबोध: Notes

Bihar Board Class 9Th Sanskrit chapter 14 राष्ट्रबोध: Solutions | Bseb class 9Th Chapter 14 राष्ट्रबोध: Notes

1. एकपदेन संस्कृतभाषया उत्तरं वदत—
प्रश्न- धनञ्जयेन सह विद्यालयं कः गच्छन् आसीत् ? 
उत्तर— धनञ्जयेन सह विद्यालयं विवेकः गच्छन् आसीत् ।
प्रश्न- मार्ग: केन मग्नः जातः आसीत् ?
उत्तर— मार्ग: जलाप्लावनेनं मग्नः जातः आसीत् ।
प्रश्न- यायावर: बालकः कूपीम् उत्थाप्य कुत्र निगूढ़वान् ?
उत्तर— यायावर: बालकः कूपीम् उत्थाप्य स्वस्यूते निगूढचान् ।
प्रश्न- छात्रा: शिक्षकाश्च कस्मिन् समारोहे सम्मानिताः ? 
उत्तर— छात्रा: शिक्षाकाश्च शिक्षक दिवसे समारोहे सम्मानितः ।
प्रश्न- यः देशस्य रक्षां करोति तस्य किं प्रशस्यते ? 
उत्तर— यः देशस्य रक्षां करोति तस्य राष्ट्रबोधं प्रशस्यते।
प्रश्न- एकपदेन संस्कृतभाषया उत्तर लिखत—
प्रश्न- आतपे तिष्ठन्तौ तौ कया पीडितौ अभवताम् ? 
उत्तर— पिपासया
प्रश्न- धनञ्जयः आपणात् किं क्रीतवान् ? 
उत्तर— रेलनीरम्
प्रश्न- विवेकः धनञ्जयस्य किं कार्यं निन्दति ? 
उत्तर— अनुचितम्
प्रश्न- बालक: विवेकं कान् जनान् तर्जयितुं निवेदयति ? 
उत्तर— राष्ट्रद्रोहिण
प्रश्न- प्राचार्य: किम् सूचितवान् ?
उत्तर— आरक्षिस्थानकम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *