Bihar Board Class 9Th Sanskrit chapter 2 लोभाविष्ट: चक्रधरः Solutions | Bseb class 9Th Chapter 2 लोभाविष्ट: चक्रधरः Notes

Bihar Board Class 9Th Sanskrit chapter 2 लोभाविष्ट: चक्रधरः Solutions | Bseb class 9Th Chapter 2 लोभाविष्ट: चक्रधरः Notes

प्रश्न- अधोलिखतानां प्रश्नानाम् उत्तम् एकपदेन दत्त—
(क) गृह परित्यज्य ब्राह्मणपुत्राः प्रथमं कुत्र गताः ?
(ख) योगी भैरवानन्दः तान् किम् आर्पयत् ?
(ग) ताम्रस्य अनन्तरं तेन किंप्राप्तम् ?
(घ) तृतीया: ब्राह्मण: खनित्वा किम् अपश्चत् ?
(ङ) अतिलोभाभितूतस्य जनस्य मस्तके किं भ्रमति ?
उत्तर—  (क) अवन्तीम्, (ख) सिद्धिवर्ति चतुष्टयम्, (ग) रूप्यम्, (घ) सुवर्णम्, (ङ) चक्रम्
प्रश्न- सन्धि-विच्छेदं कुरुत — 
इतश्चेतश्च, किञ्चिन्मात्रम्, त्रयोऽप्यग्रे, समुद्रादन्यः, तयोरपि ।
उत्तर— इतश्चेतश्च — इतः + चेतः + च ।
किञ्चिन्मात्रम् — किञ्चित् + मात्रम् ।
त्रयोऽप्यग्रे — त्रयः + अपि + अग्रे ।
समुद्रादन्यः — समुद्रात् + अन्यः ।
तयोरपि — तयोः + अपि ।
प्रश्न- समासविग्रहं कुरुत— 
पिपासाकुलितः, स्वेच्छया, कृतस्नानाः, बन्धुमध्ये, धनाप्तिः ।
उत्तर— पिपासाकुलित — पिपासया आकुलितः (तृतीया तत्पुरुष ) ।
 स्वेच्छया — स्वस्य इच्छया (पष्ठी तत्पुरुष ) |
कृतस्नाना: — कृतं स्नानं यैः ते (बहुव्रीहि समास ) ।
बन्धुमध्ये — बन्धुनाम् मध्ये (पष्ठी तत्पुरुष । )
धनाप्तिः — धनस्य आप्तिः (षष्ठी तत्पुरुष) |
प्रश्न- प्रकृतिप्रत्ययविभागं कुरुत— 
प्रणम्य, परित्यज्य, आदाय उक्त्वा प्रस्थितः
उत्तर— प्रणम्य — प्र + नम् + ल्यप् ।
परित्यन्य — परि + त्यज् + ल्यप् ।
आदाय — आ + दा + ल्यप्
उक्त्वा — वचं + क्तवा।
प्रस्थितः — प्र + स्था + क्त: ।
प्रश्न- विपरीतार्थकान् शब्दान् वदत— 
बन्धुः निश्चयः क्षितिः, आदाय, अस्माकम्
उत्तर— बन्धुः – शत्रुः   निश्चियः — अनिश्चयः
क्षितिः — आकाश:           आदाय – परित्यज्य
अस्माकम् — युष्माकम्
प्रश्न- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत—
(क) किस्मंश्चिदधिष्ठाने के वसन्ति स्म ?
(ख) ‘गृह्यतां स्वेच्छया ताम्रम् एतत् कस्य वचनमस्ति ?
(ग) ते किं संमन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः ?
(घ) स्वर्णभूमिं दृष्ट्वा तृतीयाः ब्राह्मणपुत्रः किम् अवदत् ?
(ङ) भैरवानन्दः किम् अपृच्छत् ?
उत्तर— (क) किस्मंश्चिदधिठाने चत्वारो ब्राह्मण पुत्राः वसन्ति स्म ।
(ख) ‘गृह्यतां स्वेच्छया ताम्रम्’- एतत् प्रथम ब्राह्मण पुत्रस्य वचनम् अस्ति ।
(ग) ते ‘कुत्रचिदर्थाय गच्छामः’ इति संमन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः ।
(घ) स्वर्णभूमि दृष्ट्वा तृतीयाः ब्राह्मणपुत्रः अवदत् – ‘भोः गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णात् अन्यत् न किञ्चित् उत्तमं भविष्यति ।
(ङ) भैरवानन्द: अपृच्छत् – कुतः भवन्तः सम याताः ? किम् प्रयोजनम्  च ?
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *